Soundarya Lahari

Monday, September 30, 2019

नमो श्रीब्रह्मचारिणीम्



|| नमो  श्रीब्रह्मचारिणीम् ||

शैलपुत्री सती जाता जननी मेनका तथा ।
कथं जगति विख्याता द्वितीया ब्रह्मचारिणी ।।१।।

शिवस्य वररूपेण कथं प्राप्तिर्भवेद्यथा ।
वृतान्तं शैलजां सर्वं श्रीनारदोऽब्रवीत्तथा ।।२।।

श्वेतवस्त्राणि धृत्वा या सरसिजं करे यथा ।
दक्षिणे शोभते माला वामहस्ते कमण्डलुम् ।।३।।

निर्मलमनसा माता श्रीशिवप्राप्तिर्हेतवे ।
नमः शिवाय मन्त्रं हि जपन्ती वै  स्थिताऽऽसने ।।४।।

यया वर्षसहस्राणि व्ययीतानि तपश्चर्याम् ।
कन्दमूलफलैरेव  निर्व्यूढं हि स्वजीवनम् ।।५।।

काले ममुञ्च पर्णानि कुमारी च  दृढव्रता ।
ब्रह्मचर्यं दधाना या  तप्ता च तपसा यथा ।।६।।

तपन्तीं तां सतीं दृष्ट्वा स प्रासीदच्छिवस्तदा ।
वरं याचस्व कन्ये त्वं ब्रूहि मां ब्रह्मचारिणि  ।।७।।

शिवमुखादिदं वाक्यं निर्गतं देविकां प्रति ।
लोकेषु या सुविख्याता माता हि  ब्रह्मचारिणी ।।८।।

तपश्चर्यां सदाचारं सयमं त्यागभावनाम् ।
बिभ्रती हि गुणानेतान्शोभते ब्रह्मचारिणी ।।९।।

प्रार्थयामास या देवी शिवाच्छिवो हि याचितः ।
शिवेनाप्ता च या शक्तिर्लोककल्याणहेतवे ।।१०।।

यां ब्रह्मचारिणीं देवीं नित्यं ध्यायन्ति योगिनः ।
तां देवीं शुभ्रवस्त्रां च नौमि श्रीब्रह्मचारिणीम् ।।११।।

स्वाधिष्ठानं द्वितीयं हि नवचक्रेषु सर्वदा ।
सोपानं च द्वितीयं वै उपासनाक्रमस्य हि ।।१२।।

यच्चक्रं मुनयो वै च ध्यायन्ति मुक्तिहेतवे ।
ज्योतिस्वरूपमातुश्च कुर्वन्ति दर्शनं तथा ।।१३।।

चक्रेस्मिन्दृश्यते चैव षड्दलं नु  सरोरुहम् ।
ध्यानेन दृश्यते तत्र  कुण्डलिनी हि जागृता ।।१४।।

नश्यन्ति षड्विकाराश्च  कामक्रोधादयस्तथा ।
नित्यं ध्याय शिवानि त्वं मातृरूपमिदं शुभम् ।।१५।।


डा. शिवानी शर्मा, कुरुक्षेत्रम् ।


No comments:

Post a Comment

Put in your thoughts here ...