Soundarya Lahari

Friday, October 4, 2019

कात्यायनीं नमाम्यहम्




।।कात्यायनीं नमाम्यहम् ।।

षष्ठं रूपं च दुर्गायाः वर्णयामि शुभे दिने ।
ध्यानं कुर्वन्ति यस्याश्च सततं योगिनो यथा ।।१।।

करसरोरुहा माता चन्द्रहासप्रिया सदा ।
या चाऽभयमुद्रा देवी वरमुद्राकरा शुभा ।।२।।

शार्दूलो वाहनं यस्याः या कमलासने स्थिता ।
दुर्गतोद्धारिणी देवी शरणागतवत्सला ।।३।।

तेजोमयी स्वरूपा हि कोटिसूर्यसमा प्रभा ज्योतिर्मयस्वरूपा या 
कात्यायनीं नमाम्यहम् ।।४।।

श्रीब्रजमण्डलस्यैवाधिष्ठात्री वर्तते सदा ।
गोप्यो नमन्ति यां देवीं भूयो भूयो नमाम्यहम् ।।५।।

मधुप्रिया हि या माता रक्ताम्बरा सुशोभते ।
नन्दगोपसुतं प्राप्तुमर्चयन्ति च  गोपिकाः ।।६।।

वटुकाः पूजयन्त्येव श्रीविद्याप्राप्तये सदा ।
सैव चैकाऽर्चिता देवी कात्यायनर्षिणा तथा ।।७।।

तेन महर्षिणा यत्र दारुणं च तपः कृतम् ।
तपो दृष्ट्वा च सा देवी भूमौ प्रकटिता तदा ।।८।।

वरं ब्रूहि मुने विप्र ! यद्वदति ददाम्यहम् ।
याचिता हि स्वयं देवी तेन विप्रवरेण च ।।८।।

तस्य मुनेः गृहे जाता पुत्रीरूपेण संस्थिता ।
देवी कात्यायनी नाम्ना विख्याता भुवनेषु च ।।९।।

पुष्पवृष्टिः कृता देवैर्जयघोषेन सर्वथा ।
प्रासीदद्धि च या माता संहृत्य महिषासुरम् ।।१०।।

षष्ठं वै तालुकाचक्रं  नवचक्रेषु विद्यते ।
जलजं सुन्दरं तत्र योगिभिश्च  तथोच्यते ।।११।।

अपरनाम चक्रस्य घण्टिकास्थानमुच्यते ।
कीर्तितं दशमं द्वारं राजदन्तं तथा बुधैः ।।१२।।

मनस्संयुज्य शून्येन योगिना ध्यायते सदा ।
परात्परां च शान्तिं हि मुक्तिं विन्दति मानवः ।।१३।।

मनो निग्रहणार्थं च ये ये भक्तास्स्तुवन्ति वै ।
मातुरनुग्रहेणैव प्राप्नुवन्ति चतुष्टयम् ।।१४।।

दुर्गतिहारिणी माता चाधिव्याधिविनाशिनी ।
सदा भजस्व तां देवीं शिवानि मातरं सदा ।।१५।।

डा. शिवानी शर्मा, कुरुक्षेत्रम् ।

No comments:

Post a Comment

Put in your thoughts here ...