Soundarya Lahari

Saturday, October 5, 2019

कालरात्रि नमोऽस्तु ते



।।कालरात्रि नमोऽस्तु ते ।।

मातुश्च सप्तमं रूपं वर्णयामि च  बान्धवाः ।
या कलयति विश्वं वै महाकाल्यै  नमोऽस्तु ते ।।१।।

नवरात्रेषु या माता कालीरूपेण संस्थिता ।
रौद्ररूपं धृतं तत्र कालरात्रि नमोऽस्तुते ।।२।।

कृष्णमुखी त्रिनेत्रा या तथा गर्दभवाहिनी ।
मुक्तकेशी च या माता शोभते वै चतुर्भुजा ।।३।।

खड्गं च कुलिशं नीत्वा संहरति हि दानवान् ।
महिषासुरनिर्णाशी शिरोमालाविभूषिता ।।४।।

वरमुद्राऽपि मातुश्च भक्तानां हितकारिणी ।
या चाऽभयमुद्राहस्ता भयत्रासनिवारिणी ।।५।।

यस्याः स्मरणमात्रेण सर्वदुःखं च गच्छति ।
विहरति श्मशाने च भद्रकालि  नमोस्तुते ।।६।।

श्रीगणेशप्रिया माता समस्तपापखण्डिनी ।
भुक्तिं मुक्तिं ददाति या भूतप्रेतविनाशिनी ।।७।।

भवानी पार्वती चैषा सर्वसौभाग्यदायिनी ।
रुद्राणी भैरवी मृत्युः चण्डमुण्डविनाशिनी ।।८।।

देवासुरसंग्रामे च रक्तबीजो महासुरः ।
युयुधे चेन्द्रशक्त्या च स गदादिभिरायुधैः ।।९।

देव्या कृतप्रहारेण रक्तं सुस्राव तस्य वै ।
तस्मादेव रक्तबिन्दोर्बभूवुः दानवास्तथा ।।१०।।

हता वै शत्रवस्तत्र मात्रा चण्डिकया यथा ।
ववृधिरे च ते दैत्याः संग्रामे भीषणे तथा ।।११।।

चण्डिका तत्क्षणे कालीं सस्मार च रणे यथा ।
कपालं च करे नीत्वा  काली वै समुपस्थिता ।।१२।।

प्रहारो मस्तके येषां देव्या चण्डिकया कृतः.।
हताश्शूलेन दैत्याश्च काल्या पीतं हि  शोणितम् ।।१३।।

रक्ताम्बरं दधानां  वै यां  रक्तदन्तिकां शुभाम् ।
रक्तवर्णां महाकालीं पुनः पुनः नमाम्यहम् ।।१४।।

नैकानि सन्ति रूपाणि मातुश्च  भुवि मण्डले ।
तथैव सन्ति नामानि कीर्तयन्ति च मानवाः ।।१५।।

भ्रूचक्रं  द्विदलीयं वै नवचक्रेषु विद्यते ।
आज्ञाचक्रं वदन्त्येव लोके च योगिनो जनाः ।।१६।।

वृत्ताकारं हि बिन्दुञ्च नित्यं ध्यायन्ति योगिनः ।
यज्ज्योतिश्च दृष्ट्वा वै मुक्तिं विन्दन्ति ते नराः ।।१७।।

भवति रोगमुक्तिश्च पापमुक्तिस्तथाविधा ।
नामजपं शिवानि त्वं मातुश्च सततं कुरु ।।१८।।

डा. शिवानी शर्मा, कुरुक्षेत्रम् ।

1 comment:

  1. Thank you for the beautiful stotra. How can I contribute to this blog, so I know about new posts, please? Thank you. My email id - emailsujata@yahoo.com

    ReplyDelete

Put in your thoughts here ...