Soundarya Lahari

Monday, October 7, 2019

सिद्धिदात्रि नमोऽस्तु ते



।। सिद्धिदात्रि नमोऽस्तु ते ।।

या देवी योगिनां हृत्सु सिद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै सिद्धिमात्रे नमो नमः ।।१।।

या माता तपसा चैव भक्तेषु वै  प्रसीदति ।
स्वामिनी चाष्टसिद्धीनां सिद्धिदात्र्यै  नमो नमः ।।२।।

नवरात्रेषु या माता चतुर्भुजा च शोभते ।
खड्गं चक्रं गदा पद्मं विराजते  करेषु च ।।३।।

या भक्तवत्सला माता सर्वसौभाग्यदायिनी ।
धर्मार्थकाममोक्षाञ्च ददाति परमेश्वरी ।।४।।

यया शुम्भनिशुम्भौ वै हतौ देव्या रणे यथा ।
मोक्षं दत्त्वा च ताभ्यां हि  सिद्धिनाम बभूव ह ।।५।।

भगवता शिवेनैव महत्तपो कृतं यदा ।
रूपं प्राप्तं तया शक्त्या चार्धनारीश्वरं परम् ।।६।।

स्वीकृतं शिवरूपं हि भृङ्गीमहर्षिणा यदा ।
अर्धनारीश्वरं रूपं प्रकटितं शिवेन वै ।।७।।

इदं रूपं हि दृष्टं च शिवशक्तिसमन्वितम् ।
अभिमानं च वै त्यक्त्वा परिक्रमां चकार सः ।।८।।

नमोऽस्तु ते सरस्वत्यै सकलसिद्धिदायिनि ! ।
वरदायै च वाक्सिद्ध्यै महावाण्यै ते नमो नमः ।।९।।

त्वमेव दुर्गभीमा देवि  त्वमेव जगदीश्वरी ।
त्वमेव दुर्गमा मातः दुर्गमध्यानभासिनी ।।१०।।

त्वमेव चैव लोकस्य सर्वेश्वरी महेश्वरी ।
त्वं हि विश्वात्मिका देवी जगद्धात्रि नमो नमः ।।११।।

त्वां प्रकृतिं सदा वन्दे मातरं विश्वपोषिणीम्  ।
दुष्टसंहारिणीं देवीं बलबुद्धिप्रदायिनीम् ।।१२।।

नवमं व्योम चक्रं हि जानीयुश्च बुधा जनाः ।
षोडशदलयुक्तं वै सरसिजं च विद्यते ।।१३।।

मध्यभागे पराशक्तिर्याऽवरूद्धा हि दृश्यते ।
संविद्रूपेण जानन्ति ध्यानिनो योगिनस्तथा ।।१४।।

मध्यभागे सरोरुहे पूर्णगिरिश्च वर्तते ।
यद्ध्यात्वा चाप्नुवन्त्येव मुक्तिं योगिनस्सर्वदा ।।१५।।

नवरात्रेषु मातुश्च गीयते महिमा यथा ।
सिद्धिं विन्द शिवानि त्वं कीर्त्यस्व  सर्वथा शुभाम् ।।१६।।

डा. शिवानी शर्मा, जीन्दनगरम् ।

No comments:

Post a Comment

Put in your thoughts here ...