Soundarya Lahari

Thursday, October 10, 2019

विजयदशमीपर्व



।।विजयदशमीपर्व ।।

राममेवानुसर्तव्यं मानवेन हि सर्वथा ।
लोकोपकारभावेन भाव्यं वै चैव सर्वदा ।।१।।

कर्मनिष्ठः सदा रामो धर्मवेत्ता दृढव्रतः ।
पत्नीव्रती सदाचारी पितॄणां च सेवकः ।।२।।

स्नेहशीलो दयालुश्च कृपानिधिः प्रजापतिः ।
तारयति च सर्वान्यो संसारसागरात्तथा ।।३।।

देवमानवदैत्याश्च गन्धर्वा राक्षसास्तथा ।।
सर्वेषां पालको रामः सर्वेषां चैव  तारकः ।।४।।

अनन्तनामयुक्तस्स अनन्तगुणपूरकः ।
तथा चानन्तरूपो वै रामभद्रो हि राघवः ।।५।।

रमते योगिनो यस्मिन् रामनाम्ना स  उच्यते ।
योगिषु रमते नित्यं स रामो ज्ञायते बुधैः ।।६।।

निर्गुणो हि निराकारः सर्वव्यापी तथेश्वरः ।
अनाधिनिधनो हि यो सर्वात्मा चाखिलेश्वरः ।। ७।।

लीलार्थं जन्म लेभे वै दशरथस्य नन्दनः ।
सगुणो चैव जातो यः स्वेच्छया परमेश्वरः ।।८।।

श्रीरामलक्ष्मणौ द्वापि शत्रुघ्नभरतौ तथा ।
तस्य चत्वारि रूपाणि जातानि स्वेच्छया प्रभोः ।।९।।

बृहति परिवारे यस्य तिस्रस्सन्ति च मातरः।
जनकस्य सुता सीता धर्मपत्नी सुशोभते ।।१०।।

मातुराज्ञां शिरोधार्य वनं जग्मुः त्रयस्जनाः ।
सीतारामौ तथा तत्र रामानुजश्च लक्ष्मणः ।।११।।

मिलिता मुनयः नैके तेषां चक्रुश्च  दर्शनम् ।
नैकैर्भक्तैः प्रभोः प्राप्तं रामस्य चैव  दर्शनम् ।।१२।।

सुन्दरी च पुरी यस्य लङ्कापतिश्च रावणः ।
सीतां हृत्वा गत्वा चैव  लङ्कायां स्थापिता तथा ।।१३।।

स्थिता सीता स्मरन्ती तं रामं वै  जगदीश्वरम् ।
प्रार्थयामास वृक्षं तं शोकं च हरणाय वै ।।१४।।

आगतश्चाञ्जनेयो वै सीतायै मुद्रिकां ददौ ।
रावणस्य पुरीं तत्र सर्वामेव च  दग्धवान् ।। १५।।

सुग्रीवस्य चमूः तत्र  जग्मुः चैव  रणं प्रति ।
इन्द्रजीतेन शक्त्त्या च मूर्छितो  लक्ष्मणः कृतः ।।१६।।

हनुमता तदाऽऽनीता मृतसंजीवनी तथा ।
जीवितलक्ष्मणेनैव मेघनादो हतः रणे  ।।१७।।

योद्धारो बहवो हताः श्रीकुम्भकरणादयः ।
रामेण रावणश्चैव मारितो हि रणे तथा ।।१८।।

रामेण रावणस्यैव दर्पश्च नाशितः यथा ।
विभीषणस्य राज्यं च जानकी  स्वीकृता पुनः ।।१९।।

ज्ञानी विद्वान्यथा दैत्यो बभूव रावणस्तदा ।
अभिमानेन योऽन्धः स रामः तस्मै गतिं ददौ ।।२०।।

विजयदशमीपर्व भारतीयैश्च मान्यते  ।
संस्कृतिः स्थापिता देशे राघवेण च सर्वदा ।।२१।।

धन्यो भारतदेशोऽयं यत्र रामो विराजते ।
धन्या च जानकीमाता पतिव्रता बभूव ह ।।२२।।

धन्यास्ते वानराः सन्ति धर्मकार्ये सहायकाः ।
सुग्रीवहनुमन्तौ च धन्यौ धन्यौ महरथौ ।।२३।।

धन्यास्ते पितरस्सन्ति चायोध्यानगरी शुभा ।
धन्या जाता शिवानीयं हे राम पाहि मां सदा ।।२४।।

डा. शिवानी शर्मा, कर्णावतीपुरी (करनालम्) ।

No comments:

Post a Comment

Put in your thoughts here ...