Soundarya Lahari

Saturday, August 24, 2019

Priyam Bharatam (प्रियं भारतं)



Priyam Bharatam (प्रियं भारतं), a poem by Shri Chandrabhanu Tripathi. For all those who have ever been inspired by the beauty of the land, the beauty of the people, the beauty of the culture, the spirit of India. And for all those yet to fall in love...


प्रकृत्या सुरम्यं विशालं प्रकामम् सरित्तारहारैः ललालं निकामम् हिमाद्रिः ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्वथा दर्शनीयम् धनानां निधानं धरायां प्रधानम् इदं भारतं देवलोकेन तुल्यम् यशो यस्य शुभ्रं विदेशेषु गीतम् प्रियं भारतं तत् सदा पूजनीयम् अनेके प्रदेशा अनेके च वेषाः अनेकानि रूपाणि भाषा अनेकाः परं यत्र सर्वे वयं भारतीयाः प्रियं भारतं तत् सदा रक्षणीयम् सुधीरा जना यत्र युद्धेषु वीराः शरीरार्पणेनापि रक्षन्ति देशम् स्वधर्मानुरक्ताः सुशीलाश्च नार्यः प्रियं भारतं तत् सदा श्लाघनीयम् वयं भारतीयाः स्वभूमिं नमामः परं धर्ममेकं सदा मानयामः यदर्थं धनं जीवनं चार्पयामः प्रियं भारतं तत् सदा वन्दनीयम्

dhanānāṃ nidhānaṃ dharāyāṃ pradhānam idaṃ bhārataṃ devalokena tulyam yaśo yasya śubhraṃ videśeṣu gītam priyaṃ bhārataṃ tat sadā pūjanīyam
aneke pradeśā aneke ca veṣāḥ anekāni rūpāṇi bhāṣā anekāḥ paraṃ yatra sarve vayaṃ bhāratīyāḥ priyaṃ bhārataṃ tat sadā rakṣaṇīyam
sudhīrā janā yatra yuddheṣu vīrāḥ śarīrārpaṇenāpi rakṣanti deśam svadharmānuraktāḥ suśīlāśca nāryaḥ priyaṃ bhārataṃ tat sadā ślāghanīyam

Vocal Rendering :

The vocal rendering is done by Gabriella Brunel, a Sanskrit enthusiast from birth and a Sanskrit and Yoga instructor based in London. (http://www.gabriellaburnel.com/)


2 comments:

  1. Incredible, none the second.. I have not seen a non Indian pronuncing the sanskrit words this crystal clearly, correctly and flawlessly reciting the slokaas. Namsthe to her. 🙏🙏🙏

    ReplyDelete

Put in your thoughts here ...